"ऋग्वेदः सूक्तं १.१५९" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:२९, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

पर दयावा यज्ञैः पर्थिवी रताव्र्धा मही सतुषे विदथेषु परचेतसा | देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि परभूषतः || उत मन्ये पितुरद्रुहो मनो मातुर्महि सवतवस्तद धवीमभिः | सुरेतसा पितरा भूम चक्रतुरुरु परजाया अम्र्तंवरीमभिः || ते सूनवः सवपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये | सथातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः || ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा | नव्यं-नव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः || तद राधो अद्य सवितुर्वरेण्यं वयं देवस्य परसवे मनामहे | अस्मभ्यं दयावाप्र्थिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१५९&oldid=5278" इत्यस्माद् प्रतिप्राप्तम्