"ऋग्वेदः सूक्तं १.१६०" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
ते हि दयावाप्र्थिवी विश्वशम्भुव रतावरी रजसो धारयत्कवी |
सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः ||
उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः |
सुध्र्ष्टमे वपुष्ये न रोदसी पिता यत सीमभि रूपैरवासयत ||
स वह्निः पुत्रः पित्रोः पवित्रवान पुनाति धीरो भुवनानि मायया |
धेनुं च पर्श्निं वर्षभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत ||
अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा |
वि यो ममे रजसी सुक्रतूययाजरेभि सकम्भनेभिःसमान्र्चे ||
ते नो गर्णाने महिनी महि शरवः कषत्रं दयावाप्र्थिवी धासथो बर्हत |
येनाभि कर्ष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६०" इत्यस्माद् प्रतिप्राप्तम्