"ऋग्वेदः सूक्तं १.१६१" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
किमु शरेष्ठः किं यविष्ठो न आजगन किमीयते दूत्यं कद यदूचिम |
न निन्दिम चमसं यो महाकुलो.अग्ने भरातर्द्रुण इद भूतिमूदिम ||
एकं चमसं चतुरः कर्णोतन तद वो देवा अब्रुवन तद व आगमम |
सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ ||
अग्निं दूतं परति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः |
धेनुः कर्त्वा युवशा कर्त्वा दवा तानि भरातरनु वः कर्त्व्येमसि ||
चक्र्वांस रभवस्तदप्र्छत कवेदभूद यः सय दूतो न आजगन |
यदावाख्यच्चमसाञ्चतुरः कर्तानादित तवष्टा गनास्वन्तर्न्यानजे ||
हनामैनानिति तवष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः |
अन्या नामानि कर्ण्वते सुते सचानन्यैरेनान्कन्या नामभि सपरत ||
इन्द्रो हरी युयुजे अश्विना रथं बर्हस्पतिर्विश्वरूपामुपाजत |
रभुर्विभ्वा वाजो देवानगछत सवपसो यज्ञियम्भागमैतन ||
निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताक्र्णोतन |
सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवानयातन ||
इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम |
सौधन्वना यदि तन नेव हर्यथ तर्तीये घ सवने मादयाध्वै ||
आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत |
वधर्यन्तीं बहुभ्यः परैको अब्रवीद रता वदन्तश्चमसानपिंशत ||
शरोणामेक उदकं गामवजति मांसमेकः पिंशति सूनयाभ्र्तम |
आ निम्रुचः शक्र्देको अपभरत किं सवित पुत्रेभ्यः पितरा उपावतुः ||
उद्वत्स्वस्मा अक्र्णोतन तर्णं निवत्स्वपः सवपस्यय नरः |
अगोह्यस्य यदसस्तना गर्हे तदद्येदं रभवो नानु गछथ ||
सम्मील्य यद भुवना पर्यसर्पत कव सवित तात्या पितर वासतुः |
अशपत यः करस्नं व अददे यः पराब्रवीत परोतस्म अब्रवीतन ||
सुषुप्वांस रभवस्तदप्र्छतागोह्य क इदं नो अबूबुधत |
शवानं बस्तो बोधयितारमब्रवीत सम्वत्सर इदमद्या वयख्यत ||
दिवा यन्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण यति |
अद्भिर्यति वरुणः समुद्रैर्युष्मानिछन्तः शवसो नपातः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६१" इत्यस्माद् प्रतिप्राप्तम्