"ऋग्वेदः सूक्तं १.१६२" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:३२, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

मा नो मित्रो वरुणो अर्यमायुरिन्द्र रभुक्षा मरुतः परिख्यन | यद वाजिनो देवजतस्य सप्तेः परवक्ष्यामो विदथे वीर्याणि || यन निर्णिजा रेक्णसा पराव्र्तस्य रतिं गर्भीतां मुखतो नयन्ति | सुप्रनजो मेम्यद विश्वरूप इन्द्रापूष्णोः परियमप्येति पाथः || एष छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः | अभिप्रियं यत पुरोळाशमर्वता तवष्टेदेनं सौश्रवसाय जिन्वति || यद धविष्यं रतुशो देवयानं तरिर्मानुषाः पर्यश्वं नयन्ति | अत्रा पूष्णः परथमो भाग एति यज्ञं देवेभ्यः परतिवेदयन्नजः || होताध्वर्युरावया अग्निमिन्धो गरावग्राभ उत शंस्ता सुविप्रः | तेन यज्ञेन सवरंक्र्तेन सविष्टेन वक्षणा आप्र्णध्वम || यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति | ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु || उप परागात सुमन मे.अधायि मन्म देवानामाशा उप वीतप्र्ष्ठः | अन्वेनं विप्रा रषयो मदन्ति देवानां पुष्टे चक्र्मा सुबन्धुम || यद वाजिनो दाम सुन्दानमर्वतो या शीर्षण्या रशनारज्जुरस्य | यद वा घास्य परभ्र्तमास्ये तर्णं सर्वा ता ते अपि देवेष्वस्तु || यदश्वस्य करविषो मक्षिकाश यद वा सवरौ सवधितौ रिप्तमस्ति | यद धस्तयोः शमितुर्यन नखेषु सर्वा ता ते अपि देवेष्वस्तु || यदूवध्यमुदरस्यापवाति य आमस्य करविषो गन्धो अस्ति | सुक्र्ता तच्छमितारः कर्ण्वन्तूत मेधं शर्तपाकं पचन्तु || यत ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति | मा तद भूम्यामा शरिषन मा तर्णेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु || ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति | ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु || यन नीक्षणं मांस्पचन्या उखाया या पात्राणि यूष्णासेचनानि | ऊष्मण्यापिधाना चरूणामङकाः सूनाःपरि भूषन्त्यश्वम || निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः | यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु || मा तवाग्निर्ध्वनयीद धूमगन्धिर्मोखा भराजन्त्यभि विक्त जघ्रिः | इष्टं वीतमभिगूर्तं वषट्क्र्तं तं देवासः परति गर्भ्णन्त्यश्वम || यदश्वाय वास उपस्त्र्णन्त्यधीवासं या हिरण्यान्यस्मै | सन्दानमर्वन्तं पड्बीशं परिया देवेष्वा यामयन्ति || यत ते सादे महसा शूक्र्तस्य पार्ष्ण्या वा कशया वा तुतोद | सरुचेव ता हविषो अध्वरेषु सर्वा ता ते बरह्मणासूदयामि || चतुस्त्रिंशद वाजिनो देवबन्धोर्वङकरीरश्वस्य सवधितिःसमेति | अछिद्रा गात्रा वयुना कर्णोत परुष-परुरनुघुष्य वि शस्त || एकस्त्वष्तुरश्वस्या विशस्ता दवा यन्तारा भवतस्तथर्तुः | या ते गात्राणां रतुथा कर्णोमि ता-ता पिण्डनां पर जुहोम्यग्नौ || मा तवा तपत परिय आत्मापियन्तं मा सवधितिस्तन्व आ तिष्ठिपत ते | मा ते गर्ध्नुरविशस्तातिहाय छिद्रा गात्रण्यसिना मिथू कः || न वा उ एतन मरियसे न रिष्यसि देवानिदेषि पथिभिः सुगेभिः | हरी ते युञ्जा पर्षती अभूतामुपास्थाद वाजी धुरि रासभस्य || सुगव्यं नो वाजी सवश्व्यं पुंसः पुत्रानुत विश्वापुषं रयिम | अनागास्त्वं नो अदितिः कर्णोतु कषत्रं नो अश्वो वनतां हविष्मान ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६२&oldid=5302" इत्यस्माद् प्रतिप्राप्तम्