"ऋग्वेदः सूक्तं १.१६२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
मा नो मित्रो वरुणो अर्यमायुरिन्द्र रभुक्षा मरुतः परिख्यन |
यद वाजिनो देवजतस्य सप्तेः परवक्ष्यामो विदथे वीर्याणि ||
यन निर्णिजा रेक्णसा पराव्र्तस्य रतिं गर्भीतां मुखतो नयन्ति |
सुप्रनजो मेम्यद विश्वरूप इन्द्रापूष्णोः परियमप्येति पाथः ||
एष छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः |
अभिप्रियं यत पुरोळाशमर्वता तवष्टेदेनं सौश्रवसाय जिन्वति ||
यद धविष्यं रतुशो देवयानं तरिर्मानुषाः पर्यश्वं नयन्ति |
अत्रा पूष्णः परथमो भाग एति यज्ञं देवेभ्यः परतिवेदयन्नजः ||
होताध्वर्युरावया अग्निमिन्धो गरावग्राभ उत शंस्ता सुविप्रः |
तेन यज्ञेन सवरंक्र्तेन सविष्टेन वक्षणा आप्र्णध्वम ||
यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति |
ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु ||
उप परागात सुमन मे.अधायि मन्म देवानामाशा उप वीतप्र्ष्ठः |
अन्वेनं विप्रा रषयो मदन्ति देवानां पुष्टे चक्र्मा सुबन्धुम ||
यद वाजिनो दाम सुन्दानमर्वतो या शीर्षण्या रशनारज्जुरस्य |
यद वा घास्य परभ्र्तमास्ये तर्णं सर्वा ता ते अपि देवेष्वस्तु ||
यदश्वस्य करविषो मक्षिकाश यद वा सवरौ सवधितौ रिप्तमस्ति |
यद धस्तयोः शमितुर्यन नखेषु सर्वा ता ते अपि देवेष्वस्तु ||
यदूवध्यमुदरस्यापवाति य आमस्य करविषो गन्धो अस्ति |
सुक्र्ता तच्छमितारः कर्ण्वन्तूत मेधं शर्तपाकं पचन्तु ||
यत ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति |
मा तद भूम्यामा शरिषन मा तर्णेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ||
ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति |
ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु ||
यन नीक्षणं मांस्पचन्या उखाया या पात्राणि यूष्णासेचनानि |
ऊष्मण्यापिधाना चरूणामङकाः सूनाःपरि भूषन्त्यश्वम ||
निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः |
यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु ||
मा तवाग्निर्ध्वनयीद धूमगन्धिर्मोखा भराजन्त्यभि विक्त जघ्रिः |
इष्टं वीतमभिगूर्तं वषट्क्र्तं तं देवासः परति गर्भ्णन्त्यश्वम ||
यदश्वाय वास उपस्त्र्णन्त्यधीवासं या हिरण्यान्यस्मै |
सन्दानमर्वन्तं पड्बीशं परिया देवेष्वा यामयन्ति ||
यत ते सादे महसा शूक्र्तस्य पार्ष्ण्या वा कशया वा तुतोद |
सरुचेव ता हविषो अध्वरेषु सर्वा ता ते बरह्मणासूदयामि ||
चतुस्त्रिंशद वाजिनो देवबन्धोर्वङकरीरश्वस्य सवधितिःसमेति |
अछिद्रा गात्रा वयुना कर्णोत परुष-परुरनुघुष्य वि शस्त ||
एकस्त्वष्तुरश्वस्या विशस्ता दवा यन्तारा भवतस्तथर्तुः |
या ते गात्राणां रतुथा कर्णोमि ता-ता पिण्डनां पर जुहोम्यग्नौ ||
मा तवा तपत परिय आत्मापियन्तं मा सवधितिस्तन्व आ तिष्ठिपत ते |
मा ते गर्ध्नुरविशस्तातिहाय छिद्रा गात्रण्यसिना मिथू कः ||
न वा उ एतन मरियसे न रिष्यसि देवानिदेषि पथिभिः सुगेभिः |
हरी ते युञ्जा पर्षती अभूतामुपास्थाद वाजी धुरि रासभस्य ||
सुगव्यं नो वाजी सवश्व्यं पुंसः पुत्रानुत विश्वापुषं रयिम |
अनागास्त्वं नो अदितिः कर्णोतु कषत्रं नो अश्वो वनतां हविष्मान ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६२" इत्यस्माद् प्रतिप्राप्तम्