"ऋग्वेदः सूक्तं १.१६२" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मा नो मित्रो वरुणो अर्यमायुरिन्द्र रभुक्षाऋभुक्षा मरुतः परिख्यनपरि ख्यन्
यदयद्वाजिनो वाजिनो देवजतस्यदेवजातस्य सप्तेः परवक्ष्यामोप्रवक्ष्यामो विदथे वीर्याणि ॥१॥
यन निर्णिजायन्निर्णिजा रेक्णसा पराव्र्तस्यप्रावृतस्य रतिंरातिं गर्भीतांगृभीतां मुखतो नयन्ति ।
सुप्रनजोसुप्राङजो मेम्यद विश्वरूपमेम्यद्विश्वरूप इन्द्रापूष्णोः परियमप्येतिप्रियमप्येति पाथः ॥२॥
एष छागःच्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः ।
अभिप्रियं यतयत्पुरोळाशमर्वता पुरोळाशमर्वता तवष्टेदेनंत्वष्टेदेनं सौश्रवसाय जिन्वति ॥३॥
यद धविष्यं रतुशोयद्धविष्यमृतुशो देवयानं तरिर्मानुषाःत्रिर्मानुषाः पर्यश्वं नयन्ति ।
अत्रा पूष्णः परथमोप्रथमो भाग एति यज्ञं देवेभ्यः परतिवेदयन्नजः ॥प्रतिवेदयन्नजः ॥४॥
होताध्वर्युरावया अग्निमिन्धो गरावग्राभग्रावग्राभ उत शंस्ता सुविप्रः ।
तेन यज्ञेन सवरंक्र्तेनस्वरंकृतेन सविष्टेनस्वैष्टेन वक्षणा आप्र्णध्वम पृणध्वम् ॥५॥
यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति ।
ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु ॥६॥
उप परागात सुमन मे.अधायिप्रागात्सुमन्मेऽधायि मन्म देवानामाशा उप वीतप्र्ष्ठःवीतपृष्ठः
अन्वेनं विप्रा रषयोऋषयो मदन्ति देवानां पुष्टे चक्र्माचकृमा सुबन्धुम ॥सुबन्धुम् ॥७॥
यद वाजिनोयद्वाजिनो दाम सुन्दानमर्वतोसंदानमर्वतो या शीर्षण्या रशनारज्जुरस्यरशना रज्जुरस्य
यद वायद्वा घास्य परभ्र्तमास्येप्रभृतमास्ये तर्णंतृणं सर्वा ता ते अपि देवेष्वस्तु ॥८॥
यदश्वस्य करविषोक्रविषो मक्षिकाश यदयद्वा वास्वरौ सवरौ सवधितौस्वधितौ रिप्तमस्ति ।
यदयद्धस्तयोः धस्तयोः शमितुर्यन नखेषुशमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु ॥९॥
यदूवध्यमुदरस्यापवाति य आमस्य करविषोक्रविषो गन्धो अस्ति ।
सुक्र्तासुकृता तच्छमितारः कर्ण्वन्तूतकृण्वन्तूत मेधं शर्तपाकंशृतपाकं पचन्तु ॥१०॥
यत तेयत्ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति ।
मा तदतद्भूम्यामा भूम्यामाश्रिषन्मा शरिषन मा तर्णेषुतृणेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ॥११॥
ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति ।
ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु ॥१२॥
यनयन्नीक्षणं नीक्षणं मांस्पचन्यामाँस्पचन्या उखाया या पात्राणि यूष्णासेचनानियूष्ण आसेचनानि
ऊष्मण्यापिधाना चरूणामङकाःचरूणामङ्काः सूनाःपरिसूनाः भूषन्त्यश्वमपरि भूषन्त्यश्वम् ॥१३॥
निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः ।
यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु ॥१४॥
मा तवाग्निर्ध्वनयीदत्वाग्निर्ध्वनयीद्धूमगन्धिर्मोखा धूमगन्धिर्मोखा भराजन्त्यभिभ्राजन्त्यभि विक्त जघ्रिः ।
इष्टं वीतमभिगूर्तं वषट्क्र्तंवषट्कृतं तं देवासः परतिप्रति गर्भ्णन्त्यश्वम ॥गृभ्णन्त्यश्वम् ॥१५॥
यदश्वाय वास उपस्त्र्णन्त्यधीवासंउपस्तृणन्त्यधीवासं या हिरण्यान्यस्मै ।
सन्दानमर्वन्तंसंदानमर्वन्तं पड्बीशं परियाप्रिया देवेष्वा यामयन्ति ॥१६॥
यत तेयत्ते सादे महसा शूक्र्तस्यशूकृतस्य पार्ष्ण्या वा कशया वा तुतोद ।
सरुचेवस्रुचेव ता हविषो अध्वरेषु सर्वा ता ते बरह्मणासूदयामिब्रह्मणा सूदयामि ॥१७॥
चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति ।
चतुस्त्रिंशद वाजिनो देवबन्धोर्वङकरीरश्वस्य सवधितिःसमेति ।
अछिद्राअच्छिद्रा गात्रा वयुना कर्णोतकृणोत परुष-परुरनुघुष्यपरुष्परुरनुघुष्या वि शस्त ॥१८॥
एकस्त्वष्तुरश्वस्याएकस्त्वष्टुरश्वस्या विशस्ता दवाद्वा यन्तारा भवतस्तथर्तुःभवतस्तथ ऋतुः
या ते गात्राणांगात्राणामृतुथा रतुथाकृणोमि कर्णोमिताता ता-तापिण्डानां पिण्डनां परप्र जुहोम्यग्नौ ॥१९॥
मा तवात्वा तपत परियतपत्प्रिय आत्मापियन्तं मा सवधितिस्तन्वस्वधितिस्तन्वतिष्ठिपत तेतिष्ठिपत्ते
मा ते गर्ध्नुरविशस्तातिहायगृध्नुरविशस्तातिहाय छिद्रा गात्रण्यसिनागात्राण्यसिना मिथू कः ॥२०॥
न वा उ एतन मरियसेएतन्म्रियसे न रिष्यसि देवानिदेषिदेवाँ इदेषि पथिभिः सुगेभिः ।
हरी ते युञ्जा पर्षतीपृषती अभूतामुपास्थाद वाजीअभूतामुपास्थाद्वाजी धुरि रासभस्य ॥२१॥
सुगव्यं नो वाजी सवश्व्यंस्वश्व्यं पुंसः पुत्रानुतपुत्राँ उत विश्वापुषं रयिमरयिम्
अनागास्त्वं नो अदितिः कर्णोतुकृणोतु कषत्रंक्षत्रं नो अश्वो वनतां हविष्मानहविष्मान् ॥२२॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६२" इत्यस्माद् प्रतिप्राप्तम्