"ऋग्वेदः सूक्तं १.१६३" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:३३, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

यदक्रन्दः परथमं जायमान उद्यन समुद्रादुत वा पुरीषात | शयेनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन || यमेन दत्तं तरित एनमायुनगिन्द्र एणं परथमो अध्यतिष्ठत | गन्धर्वो अस्य रशनामग्र्भ्णात सूरादश्वं वसवो निरतष्ट || असि यमो अस्यादित्यो अर्वन्नसि तरितो गुह्येन वरतेन | असि सोमेन समया विप्र्क्त आहुस्ते तरीणि दिवि बन्धनानि || तरीणि त आहुर्दिवि बन्धनानि तरीण्यप्सु तरीण्यन्तः समुद्रे | उतेव मे वरुणश्चन्त्स्यर्वन यत्रा त आहुः परमं जनित्रम || इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना | अत्रा ते भद्रा रशना अपश्यं रतस्य या अभिरक्षन्तिगोपाः || आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगम | शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि || अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदेगोः | यदा ते मर्तो अनु भोगमानळ आदिद गरसिष्ठ ओषधीरजीगः || अनु तवा रथो अनु मर्यो अर्वन्ननु गावो.अनु भगः कनीनाम | अनु वरातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते || हिरण्यश्र्ङगो.अयो अस्य पादा मनोजवा अवर इन्द्र आसीत | देवा इदस्य हविरद्यमायन यो अर्वन्तं परथमो अध्यतिष्ठत || ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः | हंसा इव शरेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः || तव शरीरं पतयिष्ण्वर्वन तव चित्तं वात इव धरजीमान | तव शर्ङगाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति || उप परागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः | अजः पुरो नीयते नाभिरस्यानु पश्चात कवयो यन्तिरेभाः || उप परागात परमं यत सधस्थमर्वानछा पितरं मातरं च | अद्या देवाञ जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६३&oldid=5311" इत्यस्माद् प्रतिप्राप्तम्