"ऋग्वेदः सूक्तं १.१६३" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
यदक्रन्दः परथमं जायमान उद्यन समुद्रादुत वा पुरीषात ।
शयेनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन ॥
Line २५ ⟶ २९:
उप परागात परमं यत सधस्थमर्वानछा पितरं मातरं च ।
अद्या देवाञ जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६३" इत्यस्माद् प्रतिप्राप्तम्