"ऋग्वेदः सूक्तं १.१६३" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यदक्रन्दः परथमंप्रथमं जायमान उद्यन समुद्रादुतउद्यन्समुद्रादुत वा पुरीषातपुरीषात्
शयेनस्यश्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन ॥अर्वन् ॥१॥
यमेन दत्तं तरितत्रित एनमायुनगिन्द्र एणं परथमोप्रथमो अध्यतिष्ठतअध्यतिष्ठत्
गन्धर्वो अस्य रशनामग्र्भ्णात सूरादश्वंरशनामगृभ्णात्सूरादश्वं वसवो निरतष्ट ॥२॥
असि यमो अस्यादित्यो अर्वन्नसि तरितोत्रितो गुह्येन वरतेनव्रतेन
असि सोमेन समया विप्र्क्तविपृक्त आहुस्ते तरीणित्रीणि दिवि बन्धनानि ॥३॥
तरीणित्रीणि त आहुर्दिवि बन्धनानि तरीण्यप्सुत्रीण्यप्सु तरीण्यन्तःत्रीण्यन्तः समुद्रे ।
उतेव मे वरुणश्चन्त्स्यर्वन यत्रावरुणश्छन्त्स्यर्वन्यत्रा त आहुः परमं जनित्रम ॥जनित्रम् ॥४॥
इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना ।
अत्रा ते भद्रा रशना अपश्यं रतस्यअपश्यमृतस्य या अभिरक्षन्तिगोपाःअभिरक्षन्ति गोपाः ॥५॥
आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगमपतंगम्
शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि ॥६॥
अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदेगोःपदे गोः
यदा ते मर्तो अनु भोगमानळ आदिद गरसिष्ठभोगमानळादिद्ग्रसिष्ठ ओषधीरजीगः ॥७॥
अनु तवात्वा रथो अनु मर्यो अर्वन्ननु गावो.अनुगावोऽनु भगः कनीनामकनीनाम्
अनु वरातासस्तवव्रातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते ॥८॥
हिरण्यश्र्ङगो.अयोहिरण्यशृङ्गोऽयो अस्य पादा मनोजवा अवर इन्द्र आसीतआसीत्
देवा इदस्य हविरद्यमायन योहविरद्यमायन्यो अर्वन्तं परथमो अध्यतिष्ठतप्रथमो अध्यतिष्ठत् ॥९॥
ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः ।
हंसा इव शरेणिशोश्रेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः ॥१०॥
तव शरीरं पतयिष्ण्वर्वन तवपतयिष्ण्वर्वन्तव चित्तं वात इव धरजीमानध्रजीमान्
तव शर्ङगाणिशृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥११॥
उप परागाच्छसनंप्रागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः ।
अजः पुरो नीयते नाभिरस्यानु पश्चातपश्चात्कवयो कवयोयन्ति यन्तिरेभाः ॥रेभाः ॥१२॥
उप परागातप्रागात्परमं परमंयत्सधस्थमर्वाँ यत सधस्थमर्वानछाअच्छा पितरं मातरं च ।
अद्या देवाञ जुष्टतमोदेवाञ्जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥१३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६३" इत्यस्माद् प्रतिप्राप्तम्