"ऋग्वेदः सूक्तं १.१६६" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:३५, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

तन नु वोचाम रभसाय जन्मने पूर्वं महित्वं वर्षभस्यकेतवे | ऐधेव यामन मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन || नित्यं न सूनुं मधु बिभ्रत उप करीळन्ति करीळा विदथेषु घर्ष्वयः | नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति सवतवसो हविष्क्र्तम || यस्मा ऊमासो अम्र्ता अरासत रायस पोषं च हविषा ददाशुषे | उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः || आ ये रजांसि तविषीभिरव्यत पर व एवासः सवयतासोध्रजन | भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामःप्रयतास्व रष्टिषु || यत तवेषयामा नदयन्त पर्वतान दिवो वा पर्ष्ठं नर्याचुच्यवुः | विश्वो वो अज्मन भयते वनस्पती रथीयन्तीवप्र जिहीत ओषधिः || यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन | यत्रा वो दिद्युद रदति करिविर्दती रिणाति पश्वः सुधितेव बर्हणा || पर सकम्भदेष्णा अनवभ्रराधसो.अलात्र्णासो विदथेषु सुष्टुताः | अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य परथमानि पौंस्या || शतभुजिभिस्तमभिह्रुतेरघात पूर्भी रक्षता मरुतो यमावत | जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात तनयस्य पुष्टिषु || विश्वानि भद्रा मरुतो रथेषु वो मिथस्प्र्ध्येव तविषाण्याहिता | अंसेष्वा वः परपथेषु खादयो.अक्षो वश्चक्रा समया वि वाव्र्ते || भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः | अंसेष्वेताः पविषु कषुरा अधि वयो न पक्षान वयनु शरियो धिरे || महान्तो मह्ना विभ्वो विभूतयो दूरेद्र्शो ये दिव्या इव सत्र्भिः | मन्द्राः सुजिह्वाः सवरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः || तद वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव वरतम | इन्द्रश्चन तयजसा वि हरुणाति तज्जनाय यस्मै सुक्र्ते अराध्वम || तद वो जामित्वं मरुतः परे युगे पुरू यच्छंसमम्र्तासावत | अया धिया मनवे शरुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे || येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः | आ यत ततनन वर्जने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम || एष व सतोमो ... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६६&oldid=5335" इत्यस्माद् प्रतिप्राप्तम्