"ऋग्वेदः सूक्तं १.१६७" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:३६, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः | सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः || आ नो.अवोभिर्मरुतो यान्त्वछा जयेष्ठेभिर्वा बर्हद्दिवैःसुमायाः | अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे || मिम्यक्ष येषु सुधिता घर्ताची हिरण्यनिर्णिगुपरा न रष्टिः | गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक || परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः | न रोदसी अप नुदन्त घोरा जुषन्त वर्धं सख्याय देवाः || जोषद यदीमसुर्या सचध्यै विषितस्तुका रोदसी नर्मणाः | आ सूर्येव विधतो रथं गात तवेषप्रतीका नभसो नेत्या || आस्थापयन्त युवतिं युवानः शुभे निमिष्लां विदथेषुपज्राम | अर्को यद वो मरुतो हविष्मान गायद गाथं सुतसोमो दुवस्यन || परतं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति | सचा यदीं वर्षमणा अहंयु सथिरा चिज्जनीर्वहते सुभागाः || पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान | उत चयवन्ते अच्युता धरुवाणि वाव्र्ध ईं मरुतो दातिवारः || नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः | ते धर्ष्णुना शवसा शूशुवांसो.अर्णो न दवेषो धर्षता परि षठुः || वयमद्येन्द्रस्य परेष्ठा वयं शवो वोचेमहि समर्ये | वयं पुरा महि च नो अनु दयून तन न रभुक्षा नरामनु षयात || एष व सतोमो ... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६७&oldid=5343" इत्यस्माद् प्रतिप्राप्तम्