"ऋग्वेदः सूक्तं १.१६७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः |
सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ॥
आ नो.अवोभिर्मरुतो यान्त्वछा जयेष्ठेभिर्वा बर्हद्दिवैःसुमायाः |
अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे ॥
मिम्यक्ष येषु सुधिता घर्ताची हिरण्यनिर्णिगुपरा न रष्टिः |
गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक ॥
परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः |
न रोदसी अप नुदन्त घोरा जुषन्त वर्धं सख्याय देवाः ॥
जोषद यदीमसुर्या सचध्यै विषितस्तुका रोदसी नर्मणाः |
आ सूर्येव विधतो रथं गात तवेषप्रतीका नभसो नेत्या ॥
आस्थापयन्त युवतिं युवानः शुभे निमिष्लां विदथेषुपज्राम |
अर्को यद वो मरुतो हविष्मान गायद गाथं सुतसोमो दुवस्यन ॥
परतं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति |
सचा यदीं वर्षमणा अहंयु सथिरा चिज्जनीर्वहते सुभागाः ॥
पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान |
उत चयवन्ते अच्युता धरुवाणि वाव्र्ध ईं मरुतो दातिवारः ॥
नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः |
ते धर्ष्णुना शवसा शूशुवांसो.अर्णो न दवेषो धर्षता परि षठुः ॥
वयमद्येन्द्रस्य परेष्ठा वयं शवो वोचेमहि समर्ये |
वयं पुरा महि च नो अनु दयून तन न रभुक्षा नरामनु षयात ॥
एष व सतोमो ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६७" इत्यस्माद् प्रतिप्राप्तम्