"ऋग्वेदः सूक्तं १.१६८" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:३७, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

यज्ञा-यज्ञा वः समना तुतुर्वणिर्धियं-धियं वो देवया उ दधिध्वे | आ वो.अर्वाचः सुविताय रोदस्योर्महे वव्र्त्यामवसे सुव्र्क्तिभिः || वव्रासो न ये सवजाः सवतवस इषं सवरभिजायन्त धूतयः | सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः || सोमासो न ये सुतास्त्र्प्तांशवो हर्त्सु पीतासो दुवसो नासते | ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्चक्र्तिश्च सं दधे || अव सवयुक्ता दिव आ वर्था ययुरमर्त्याः कशया चोदत तमना | अरेणवस्तुविजाता अचुच्यवुर्द्र्ळ्हानि चिन मरुतो भराजद्र्ष्टयः || को वो.अन्तर्मरुत रष्टिविद्युतो रेजति तमना हन्वेव जिह्वया | धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः || कव सविदस्य रजसो महस परं कवावरं मरुतो यस्मिन्नायय | यच्च्यावयथ विथुरेव संहितं वयद्रिणा पतथ तवेषमर्णवम || सातिर्न वो.अमवती सवर्वती तवेषा विपाका मरुतः पिपिष्वती | भद्रा वो रातिः पर्णतो न दक्षिणा पर्थुज्रयी असुर्येव जञ्जती || परति षटोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति | अव समयन्त विद्युतः पर्थिव्यां यदी घर्तं मरुतः परुष्णुवन्ति || असूत पर्श्निर्महते रणाय तवेषमयासां मरुतामनीकम | ते सप्सरासो.अजनयन्ताभ्वमादित सवधामिषिरां पर्यपश्यन || एष व सतोमो ... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६८&oldid=5351" इत्यस्माद् प्रतिप्राप्तम्