"ऋग्वेदः सूक्तं १.१६८" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
यज्ञा-यज्ञा वः समना तुतुर्वणिर्धियं-धियं वो देवया उ दधिध्वे |
आ वो.अर्वाचः सुविताय रोदस्योर्महे वव्र्त्यामवसे सुव्र्क्तिभिः ||
वव्रासो न ये सवजाः सवतवस इषं सवरभिजायन्त धूतयः |
सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ||
सोमासो न ये सुतास्त्र्प्तांशवो हर्त्सु पीतासो दुवसो नासते |
ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्चक्र्तिश्च सं दधे ||
अव सवयुक्ता दिव आ वर्था ययुरमर्त्याः कशया चोदत तमना |
अरेणवस्तुविजाता अचुच्यवुर्द्र्ळ्हानि चिन मरुतो भराजद्र्ष्टयः ||
को वो.अन्तर्मरुत रष्टिविद्युतो रेजति तमना हन्वेव जिह्वया |
धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः ||
कव सविदस्य रजसो महस परं कवावरं मरुतो यस्मिन्नायय |
यच्च्यावयथ विथुरेव संहितं वयद्रिणा पतथ तवेषमर्णवम ||
सातिर्न वो.अमवती सवर्वती तवेषा विपाका मरुतः पिपिष्वती |
भद्रा वो रातिः पर्णतो न दक्षिणा पर्थुज्रयी असुर्येव जञ्जती ||
परति षटोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति |
अव समयन्त विद्युतः पर्थिव्यां यदी घर्तं मरुतः परुष्णुवन्ति ||
असूत पर्श्निर्महते रणाय तवेषमयासां मरुतामनीकम |
ते सप्सरासो.अजनयन्ताभ्वमादित सवधामिषिरां पर्यपश्यन ||
एष व सतोमो ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६८" इत्यस्माद् प्रतिप्राप्तम्