"ऋग्वेदः सूक्तं १.१६८" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यज्ञा-यज्ञायज्ञायज्ञा वः समना तुतुर्वणिर्धियं-धियंतुतुर्वणिर्धियंधियं वो देवया उ दधिध्वे ।
वो.अर्वाचःवोऽर्वाचः सुविताय रोदस्योर्महे वव्र्त्यामवसेववृत्यामवसे सुव्र्क्तिभिः ॥सुवृक्तिभिः ॥१॥
वव्रासो न ये सवजाःस्वजाः सवतवसस्वतवस इषं सवरभिजायन्तस्वरभिजायन्त धूतयः ।
सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ॥२॥
सोमासो न ये सुतास्त्र्प्तांशवोसुतास्तृप्तांशवो हर्त्सुहृत्सु पीतासो दुवसो नासते ।
ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्चक्र्तिश्चखादिश्च कृतिश्च सं दधे ॥३॥
अव सवयुक्तास्वयुक्ता दिव आ वर्थावृथा ययुरमर्त्याः कशया चोदत तमनात्मना
अरेणवस्तुविजाता अचुच्यवुर्द्र्ळ्हानिअचुच्यवुर्दृळ्हानि चिनचिन्मरुतो मरुतो भराजद्र्ष्टयः ॥भ्राजदृष्टयः ॥४॥
को वो.अन्तर्मरुतवोऽन्तर्मरुत रष्टिविद्युतोऋष्टिविद्युतो रेजति तमनात्मना हन्वेव जिह्वया ।
धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः ॥५॥
कवक्व सविदस्यस्विदस्य रजसो महसमहस्परं परं कवावरंक्वावरं मरुतो यस्मिन्नायय ।
यच्च्यावयथ विथुरेव संहितं वयद्रिणाव्यद्रिणा पतथ तवेषमर्णवम ॥त्वेषमर्णवम् ॥६॥
सातिर्न वो.अमवतीवोऽमवती सवर्वतीस्वर्वती तवेषात्वेषा विपाका मरुतः पिपिष्वती ।
भद्रा वो रातिः पर्णतोपृणतो न दक्षिणा पर्थुज्रयीपृथुज्रयी असुर्येव जञ्जती ॥७॥
परतिप्रति षटोभन्तिष्टोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति ।
अव समयन्तस्मयन्त विद्युतः पर्थिव्यांपृथिव्यां यदी घर्तंघृतं मरुतः परुष्णुवन्ति ॥प्रुष्णुवन्ति ॥८॥
असूत पर्श्निर्महतेपृश्निर्महते रणाय तवेषमयासांत्वेषमयासां मरुतामनीकममरुतामनीकम्
ते सप्सरासोऽजनयन्ताभ्वमादित्स्वधामिषिरां पर्यपश्यन् ॥९॥
ते सप्सरासो.अजनयन्ताभ्वमादित सवधामिषिरां पर्यपश्यन ॥
एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
एष व सतोमो ... ॥
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥१०॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६८" इत्यस्माद् प्रतिप्राप्तम्