"ऋग्वेदः सूक्तं १.१६९" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:३८, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

महश्चित तवमिन्द्र यत एतान महश्चिदसि तयजसो वरूता | स नो वेधो मरुतां चिकित्वान सुम्ना वनुष्व तव हि परेष्ठा || अयुज्रन त इन्द्र विश्वक्र्ष्टीर्विदानासो निष्षिधो मर्त्यत्रा | मरुतां पर्त्सुतिर्हासमाना सवर्मीळ्हस्य परधनस्य सातौ || अम्यक सा त इन्द्र रष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति | अग्निश्चिद धि षमातसे शुशुक्वानापो न दवीपं दधतिप्रयांसि || तवं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम | सतुतश्च यास्ते चकनन्त वायो सतनं न मध्वःपीपयन्त वाजैः || तवे राय इन्द्र तोशतमाः परणेतारः कस्य चिद रतायोः | ते षु णो मरुतो मर्ळयन्तु ये समा पुरा गातूयन्तीव देवाः || परति पर याहीन्द्र मीळ्हुषो नॄन महः पार्थिवे सदने यतस्व | अध यदेषां पर्थुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः || परति घोराणामेतानामयासां मरुतां शर्ण्व आयतामुपब्दिः | ये मर्त्यं पर्तनायन्तमूमैर्र्णावानं न पतयन्त सर्गैः || तवं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोग्राः | सतवानेभि सतवसे देव देवैर्विद्यामेषं वर्जनं जीरदानुम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६९&oldid=5359" इत्यस्माद् प्रतिप्राप्तम्