"ऋग्वेदः सूक्तं १.१७०" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
न नूनमस्ति नो शवः कस्तद वेद यदद्भुतम |
अन्यस्यचित्तमभि संचरेण्यमुताधीतं वि नश्यति ॥
किं न इन्द्र जिघांससि भरातरो मरुतस्तव |
तेभिः कल्पस्व साधुया मा नः समरणे वधीः ॥
किं नो भरातरगस्त्य सखा सन्नति मन्यसे |
विद्मा हि तेयथा मनो.अस्मभ्यमिन न दित्ससि ॥
अरं कर्ण्वन्तु वेदिं समग्निमिन्धतां पुरः |
तत्राम्र्तस्य चेतनं यज्ञं ते तनवावहै ॥
तवमीशिषे वसुपते वसूनां तवं मित्राणां मित्रपते धेष्ठः |
इन्द्र तवं मरुद्भिः सं वदस्वाध पराशान रतुथा हवींषि ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७०" इत्यस्माद् प्रतिप्राप्तम्