"ऋग्वेदः सूक्तं १.१७१" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:३९, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

परति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम | रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान || एष व सतोमो मरुतो नमस्वान हर्दा तष्टो मनसा धायि देवाः | उपेमा यात मनसा जुषाणा यूयं हि षठा नमस इद वर्धासः || सतुतासो नो मरुतो मर्ळयन्तूत सतुतो मघवा शमभविष्ठः | ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा || अस्मादहं तविषादीषमाण इन्द्राद भिया मरुतो रेजमानः | युष्मभ्यं हव्या निशितान्यासन तान्यारे चक्र्मा मर्ळत नः || येन मानासश्चितयन्त उस्रा वयुष्टिषु शवसा शश्वतीनाम | स नो मरुद्भिर्व्र्षभ शरवो धा उग्र उग्रेभि सथविरः सहोदाः || तवं पाहीन्द्र सहीयसो नॄन भवा मरुद्भिरवयातहेळाः | सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं व. ज. ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१७१&oldid=5375" इत्यस्माद् प्रतिप्राप्तम्