"ऋग्वेदः सूक्तं १.१७१" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः ५:
सतुतासो नो मरुतो मर्ळयन्तूत सतुतो मघवा शमभविष्ठः |
ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा ||
 
अस्मादहं तविषादीषमाण इन्द्राद भिया मरुतो रेजमानः |
युष्मभ्यं हव्या निशितान्यासन तान्यारे चक्र्मा मर्ळत नः ||
Line ११ ⟶ १२:
तवं पाहीन्द्र सहीयसो नॄन भवा मरुद्भिरवयातहेळाः |
सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं व. ज. ||
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७१" इत्यस्माद् प्रतिप्राप्तम्