"ऋग्वेदः सूक्तं १.१७१" इत्यस्य संस्करणे भेदः

(लघु) Reverted edit of 65.116.143.82, changed back to last version by Yann
(लघु) Yannf : replace
पङ्क्तिः १:
परति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम |
रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान ||
एष व सतोमो मरुतो नमस्वान हर्दा तष्टो मनसा धायि देवाः |
उपेमा यात मनसा जुषाणा यूयं हि षठा नमस इद वर्धासः ||
सतुतासो नो मरुतो मर्ळयन्तूत सतुतो मघवा शमभविष्ठः |
ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा ||
 
अस्मादहं तविषादीषमाण इन्द्राद भिया मरुतो रेजमानः |
युष्मभ्यं हव्या निशितान्यासन तान्यारे चक्र्मा मर्ळत नः ||
येन मानासश्चितयन्त उस्रा वयुष्टिषु शवसा शश्वतीनाम |
स नो मरुद्भिर्व्र्षभ शरवो धा उग्र उग्रेभि सथविरः सहोदाः ||
तवं पाहीन्द्र सहीयसो नॄन भवा मरुद्भिरवयातहेळाः |
सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं व. ज. ||
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७१" इत्यस्माद् प्रतिप्राप्तम्