"ऋग्वेदः सूक्तं १.१७२" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ५:
{{wikisource}}
 
चित्रो वो.अस्तुवोऽस्तु यामश्चित्र ऊती सुदानवः ।
मरुतो अहिभानवः ॥१॥
आरे सा वः सुदानवो मरुत रञ्जतीऋञ्जती शरुः ।
आरे अश्मा यमस्यथ ॥२॥
तर्णस्कन्दस्यतृणस्कन्दस्य नु विशः परि वर्ङकतवृङ्क्त सुदानवः ।
 
ऊर्ध्वान नःऊर्ध्वान्नः कर्त जीवसे ॥३॥
तर्णस्कन्दस्य नु विशः परि वर्ङकत सुदानवः ।
ऊर्ध्वान नः कर्त जीवसे ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७२" इत्यस्माद् प्रतिप्राप्तम्