"ऋग्वेदः सूक्तं १.१७४" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः ७:
शेषन नु त इन्द्र सस्मिन योनौ परशस्तये पवीरवस्य मह्ना |
सर्जदर्णांस्यव यद युधा गास्तिष्ठद धरी धर्षता मर्ष्ट वाजान ||
 
वह कुत्समिन्द्र यस्मिञ्चाकन सयूमन्यू रज्रा वातस्याश्वा |
पर सूरश्चक्रं वर्हतादभीके.अभि सप्र्धो यासिषद्वज्रबाहुः ||
Line १९ ⟶ २०:
तवमस्माकमिन्द्र विश्वध सय अव्र्कतमो नरां नर्पाता |
स नो विश्वासां सप्र्धां सहोदा वि... ||
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७४" इत्यस्माद् प्रतिप्राप्तम्