"ऋग्वेदः सूक्तं १.१७४" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तवंत्वं राजेन्द्र ये च देवा रक्षा नॄननॄन्पाह्यसुर पाह्यसुर तवमस्मानत्वमस्मान्
तवंत्वं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः ॥१॥
दनो विश इन्द्र मर्ध्रवाचःमृध्रवाचः सप्त यत पुरःयत्पुरः शर्म शारदीर्दर्तशारदीर्दर्त्
रणोरपोऋणोरपो अनवद्यार्णा यूने वर्त्रंवृत्रं पुरुकुत्साय रन्धीः ॥२॥
अजा वर्तवृत इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनमनूनम्
रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ॥३॥
शेषन नुशेषन्नु त इन्द्र सस्मिनसस्मिन्योनौ योनौ परशस्तयेप्रशस्तये पवीरवस्य मह्ना ।
सृजदर्णांस्यव यद्युधा गास्तिष्ठद्धरी धृषता मृष्ट वाजान् ॥४॥
सर्जदर्णांस्यव यद युधा गास्तिष्ठद धरी धर्षता मर्ष्ट वाजान ॥
वह कुत्समिन्द्र यस्मिञ्चाकनयस्मिञ्चाकन्स्यूमन्यू सयूमन्यू रज्राऋज्रा वातस्याश्वा ।
 
परप्र सूरश्चक्रं वर्हतादभीके.अभिवृहतादभीकेऽभि सप्र्धोस्पृधो यासिषद्वज्रबाहुः ॥५॥
वह कुत्समिन्द्र यस्मिञ्चाकन सयूमन्यू रज्रा वातस्याश्वा ।
जघन्वाँ इन्द्र मित्रेरूञ्चोदप्रवृद्धो हरिवो अदाशून् ।
पर सूरश्चक्रं वर्हतादभीके.अभि सप्र्धो यासिषद्वज्रबाहुः ॥
परयेप्र ये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यम ॥अपत्यम् ॥६॥
जघन्वानिन्द्र मित्रेरूञ्चोदप्रव्र्द्धो हरिवो अदाशून ।
रपत्कविरिन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः ।
परये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यम ॥
करत तिस्रोकरत्तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मर्धिश्रेतमृधि श्रेत् ॥७॥
रपत कविरिन्द्रार्कसातौ कषां दासायोपबर्हणीं कः ।
सना ता त इन्द्र नव्या आगुः सहो नभो.अविरणायनभोऽविरणाय पूर्वीः ।
करत तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मर्धिश्रेत ॥
भिनत पुरोभिनत्पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः ॥८॥
सना ता त इन्द्र नव्या आगुः सहो नभो.अविरणाय पूर्वीः ।
त्वं धुनिरिन्द्र धुनिमतीरृणोरपः सीरा न स्रवन्तीः ।
भिनत पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः ॥
परप्र यत समुद्रमतियत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं सवस्ति ॥स्वस्ति ॥९॥
तवं धुनिरिन्द्र धुनिमतीर्र्णोरपः सीरा न सरवन्तीः ।
त्वमस्माकमिन्द्र विश्वध स्या अवृकतमो नरां नृपाता ।
पर यत समुद्रमति शूर पर्षि पारया तुर्वशं यदुं सवस्ति ॥
स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ॥१०॥
तवमस्माकमिन्द्र विश्वध सय अव्र्कतमो नरां नर्पाता ।
स नो विश्वासां सप्र्धां सहोदा वि... ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७४" इत्यस्माद् प्रतिप्राप्तम्