"ऋग्वेदः सूक्तं १.१७५" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:४१, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः | वर्षा ते वर्ष्ण इन्दुर्वाजी सहस्रसातमः || आ नस्ते गन्तु मत्सरो वर्षा मदो वरेण्यः | सहावानिन्द्रसानसिः पर्तनाषाळ अमर्त्यः || तवं हि शूरः सनिता चोदयो मनुषो रथम | सहावान दस्युमव्रतमोषः पात्रं न शोचिषा || मुषाय सुर्यं कवे चक्रमीशान ओजसा | वह शुष्णायवधं कुत्सं वातस्याश्वैः || शुष्मिन्तमो हि ते मदो दयुम्निन्तम उत करतुः | वर्त्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः || यथा पुर्वेभ्यो जरित्र्भ्य इन्द्र मय इवापो न तर्ष्यते बभूथ | तामनु तवा निविदं जोहवीमि वि... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१७५&oldid=5413" इत्यस्माद् प्रतिप्राप्तम्