"ऋग्वेदः सूक्तं १.१७५" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः |
वर्षा ते वर्ष्ण इन्दुर्वाजी सहस्रसातमः ||
आ नस्ते गन्तु मत्सरो वर्षा मदो वरेण्यः |
सहावानिन्द्रसानसिः पर्तनाषाळ अमर्त्यः ||
तवं हि शूरः सनिता चोदयो मनुषो रथम |
सहावान दस्युमव्रतमोषः पात्रं न शोचिषा ||
मुषाय सुर्यं कवे चक्रमीशान ओजसा |
वह शुष्णायवधं कुत्सं वातस्याश्वैः ||
शुष्मिन्तमो हि ते मदो दयुम्निन्तम उत करतुः |
वर्त्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ||
यथा पुर्वेभ्यो जरित्र्भ्य इन्द्र मय इवापो न तर्ष्यते बभूथ |
तामनु तवा निविदं जोहवीमि वि... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७५" इत्यस्माद् प्रतिप्राप्तम्