"ऋग्वेदः सूक्तं १.१७५" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।
वर्षावृषा ते वर्ष्णवृष्ण इन्दुर्वाजी सहस्रसातमः ॥१॥
आ नस्ते गन्तु मत्सरो वर्षावृषा मदो वरेण्यः ।
सहावाँ इन्द्र सानसिः पृतनाषाळमर्त्यः ॥२॥
सहावानिन्द्रसानसिः पर्तनाषाळ अमर्त्यः ॥
तवंत्वं हि शूरः सनिता चोदयो मनुषो रथमरथम्
सहावान दस्युमव्रतमोषःसहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥३॥
मुषाय सुर्यंसूर्यं कवे चक्रमीशान ओजसा ।
वह शुष्णायवधंशुष्णाय वधं कुत्सं वातस्याश्वैः ॥४॥
शुष्मिन्तमो हि ते मदो दयुम्निन्तमद्युम्निन्तम उत करतुःक्रतुः
वर्त्रघ्नावृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥५॥
यथा पुर्वेभ्योपूर्वेभ्यो जरित्र्भ्यजरितृभ्य इन्द्र मय इवापो न तर्ष्यतेतृष्यते बभूथ ।
तामनु तवात्वा निविदं जोहवीमि वि...विद्यामेषं वृजनं जीरदानुम् ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७५" इत्यस्माद् प्रतिप्राप्तम्