"ऋग्वेदः सूक्तं १.१७६" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:४२, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

मत्सि नो वस्यैष्टय इन्द्रमिन्दो वर्षा विश | रघायमाणैन्वसि शत्रुमन्ति न विन्दसि || तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम | अनु सवधायमुप्यते यवं न चर्क्र्षद वर्षा || यस्य विश्वानि हस्तयोः पञ्च कषितीनां वसु | सपाशयस्व यो अस्मध्रुग दिव्येवाशनिर्जहि || असुन्वन्तं समं जहि दूणाशं यो न ते मयः | अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते || आवो यस्य दविबर्हसो.अर्केषु सानुषगसत | आजाविन्द्रस्येन्दो परावो वाजेषु वाजिनम || यथा पूर्वेभ्यो ... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१७६&oldid=5421" इत्यस्माद् प्रतिप्राप्तम्