"ऋग्वेदः सूक्तं १.१७६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
मत्सि नो वस्यैष्टय इन्द्रमिन्दो वर्षा विश |
रघायमाणैन्वसि शत्रुमन्ति न विन्दसि ||
तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम |
अनु सवधायमुप्यते यवं न चर्क्र्षद वर्षा ||
 
यस्य विश्वानि हस्तयोः पञ्च कषितीनां वसु |
सपाशयस्व यो अस्मध्रुग दिव्येवाशनिर्जहि ||
असुन्वन्तं समं जहि दूणाशं यो न ते मयः |
अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते ||
 
आवो यस्य दविबर्हसो.अर्केषु सानुषगसत |
आजाविन्द्रस्येन्दो परावो वाजेषु वाजिनम ||
यथा पूर्वेभ्यो ... ||
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७६" इत्यस्माद् प्रतिप्राप्तम्