"ऋग्वेदः सूक्तं १.१७६" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मत्सि नो वस्यैष्टयवस्यइष्टय इन्द्रमिन्दो वर्षावृषा विश ।
रघायमाणैन्वसिऋघायमाण इन्वसि शत्रुमन्ति न विन्दसि ॥१॥
तस्मिन्ना वेशया गिरो य एकश्चर्षणीनामएकश्चर्षणीनाम्
अनु सवधायमुप्यतेस्वधा यमुप्यते यवं न चर्क्र्षद वर्षा ॥चर्कृषद्वृषा ॥२॥
यस्य विश्वानि हस्तयोः पञ्च कषितीनांक्षितीनां वसु ।
 
स्पाशयस्व यो अस्मध्रुग्दिव्येवाशनिर्जहि ॥३॥
यस्य विश्वानि हस्तयोः पञ्च कषितीनां वसु ।
असुन्वन्तं समं जहि दूणाशं यो न ते मयः ।
सपाशयस्व यो अस्मध्रुग दिव्येवाशनिर्जहि ॥
अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते ॥४॥
असुन्वन्तं समं जहि दूणाशं यो न ते मयः ।
आवो यस्य द्विबर्हसोऽर्केषु सानुषगसत् ।
अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते ॥
आजाविन्द्रस्येन्दो परावोप्रावो वाजेषु वाजिनम ॥वाजिनम् ॥५॥
 
यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
आवो यस्य दविबर्हसो.अर्केषु सानुषगसत ।
तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥६॥
आजाविन्द्रस्येन्दो परावो वाजेषु वाजिनम ॥
यथा पूर्वेभ्यो ... ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७६" इत्यस्माद् प्रतिप्राप्तम्