"ऋग्वेदः सूक्तं १.१७७" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:४३, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

आ चर्षणिप्रा वर्षभो जनानां राजा कर्ष्टीनां पुरुहूत इन्द्रः | सतुतः शरवस्यन्नवसोप मद्रिग युक्त्वा हरीव्र्षणा याह्यर्वां || ये ते वर्षणो वर्षभास इन्द्र बरह्मयुजो वर्षरथासो अत्याः | ताना तिष्ठ तेभिरा याह्यर्वां हवामहे तवा सुत इन्द्र सोमे || आ तिष्ठ रथं वर्षणं वर्षा ते सुतः सोमः परिषिक्ता मधूनि | युक्त्वा वर्षभ्यां वर्षभ कषितीनां हरिभ्यां याहि परवतोप मद्रिक || अयं यज्ञो देवया अयं मियेध इमा बरह्मण्ययमिन्द्र सोमः | सतीर्णं बर्हिरा तु शक्र पर याहि पिबा निषद्यवि मुचा हरी इह || ओ सुष्टुत इन्द्र याह्यर्वां उप बरह्माणि मान्यस्य कारोः | विद्याम वस्तोरवसा गर्णन्तो वि... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१७७&oldid=5430" इत्यस्माद् प्रतिप्राप्तम्