"ऋग्वेदः सूक्तं १.१७७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
आ चर्षणिप्रा वर्षभो जनानां राजा कर्ष्टीनां पुरुहूत इन्द्रः |
सतुतः शरवस्यन्नवसोप मद्रिग युक्त्वा हरीव्र्षणा याह्यर्वां ||
ये ते वर्षणो वर्षभास इन्द्र बरह्मयुजो वर्षरथासो अत्याः |
ताना तिष्ठ तेभिरा याह्यर्वां हवामहे तवा सुत इन्द्र सोमे ||
आ तिष्ठ रथं वर्षणं वर्षा ते सुतः सोमः परिषिक्ता मधूनि |
युक्त्वा वर्षभ्यां वर्षभ कषितीनां हरिभ्यां याहि परवतोप मद्रिक ||
अयं यज्ञो देवया अयं मियेध इमा बरह्मण्ययमिन्द्र सोमः |
सतीर्णं बर्हिरा तु शक्र पर याहि पिबा निषद्यवि मुचा हरी इह ||
ओ सुष्टुत इन्द्र याह्यर्वां उप बरह्माणि मान्यस्य कारोः |
विद्याम वस्तोरवसा गर्णन्तो वि... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७७" इत्यस्माद् प्रतिप्राप्तम्