"ऋग्वेदः सूक्तं १.१८०" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:४५, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

युवो रजांसि सुयमासो अश्वा रथो यद वां पर्यर्णांसिदियत | हिरण्यया वां पवयह परुषायन मध्वः पिबन्ता उषसः सचेथे || युवमत्यस्याव नक्षथो यद विपत्मनो नर्यस्य परयज्योः | सवसा यद वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च || युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यंगोः | अन्तर्यद वनिनो वां रतप्सू हवारो न शुचिर्यजते हविष्मान || युवं ह घर्मं मधुमन्तमत्रये.अपो न कषोदो.अव्र्णीतमेषे | तद वां नरावश्विना पश्वैष्टी रथ्येव चक्रा परति यन्ति मध्वः || आ वां दानाय वव्र्तीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः | अपः कषोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा || नि यद युवेथे नियुतः सुदानू उप सवधाभिः सर्जथः पुरन्धिम | परेषद वेषद वातो न सूरिरा महे ददे सुव्रतोन वाजम || वयं चिद धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान | अधा चिद धि षमाश्विनावनिन्द्या पाथो हि षमाव्र्षणावन्तिदेवम || युवं चिद धि षमाश्विनावनु दयून विरुद्रस्य परस्रवणस्यसातौ | अगस्त्यो नरां नर्षु परशस्तः काराधुनीव चितयत सहस्रैः || पर यद वहेथे महिना रथस्य पर सयन्द्रा याथो मनुषो न होता | धत्तं सूरिभ्य उत व सवश्व्यं नासत्य रयिषाचः सयाम || तं वां रथं वयमद्या हुवेम सतोमैरश्विना सुवितायनव्यम | अरिष्टनेमिं परि दयामियानं वि... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८०&oldid=5446" इत्यस्माद् प्रतिप्राप्तम्