"ऋग्वेदः सूक्तं १.१८०" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
युवो रजांसि सुयमासो अश्वा रथो यद वां पर्यर्णांसिदियत |
हिरण्यया वां पवयह परुषायन मध्वः पिबन्ता उषसः सचेथे ||
युवमत्यस्याव नक्षथो यद विपत्मनो नर्यस्य परयज्योः |
सवसा यद वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च ||
युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यंगोः |
अन्तर्यद वनिनो वां रतप्सू हवारो न शुचिर्यजते हविष्मान ||
युवं ह घर्मं मधुमन्तमत्रये.अपो न कषोदो.अव्र्णीतमेषे |
तद वां नरावश्विना पश्वैष्टी रथ्येव चक्रा परति यन्ति मध्वः ||
आ वां दानाय वव्र्तीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः |
अपः कषोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा ||
नि यद युवेथे नियुतः सुदानू उप सवधाभिः सर्जथः पुरन्धिम |
परेषद वेषद वातो न सूरिरा महे ददे सुव्रतोन वाजम ||
वयं चिद धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान |
अधा चिद धि षमाश्विनावनिन्द्या पाथो हि षमाव्र्षणावन्तिदेवम ||
युवं चिद धि षमाश्विनावनु दयून विरुद्रस्य परस्रवणस्यसातौ |
अगस्त्यो नरां नर्षु परशस्तः काराधुनीव चितयत सहस्रैः ||
पर यद वहेथे महिना रथस्य पर सयन्द्रा याथो मनुषो न होता |
धत्तं सूरिभ्य उत व सवश्व्यं नासत्य रयिषाचः सयाम ||
तं वां रथं वयमद्या हुवेम सतोमैरश्विना सुवितायनव्यम |
अरिष्टनेमिं परि दयामियानं वि... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८०" इत्यस्माद् प्रतिप्राप्तम्