"ऋग्वेदः सूक्तं १.१८०" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
युवो रजांसि सुयमासो अश्वा रथो यदयद्वां वांपर्यर्णांसि पर्यर्णांसिदियतदीयत्
हिरण्यया वां पवयहपवयः परुषायन मध्वःप्रुषायन्मध्वः पिबन्ता उषसः सचेथे ॥१॥
युवमत्यस्याव नक्षथो यद विपत्मनोयद्विपत्मनो नर्यस्य परयज्योःप्रयज्योः
सवसास्वसा यद वांयद्वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च ॥२॥
युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यंगोःपूर्व्यं गोः
अन्तर्यदअन्तर्यद्वनिनो वनिनोवामृतप्सू वां रतप्सू हवारोह्वारो न शुचिर्यजते हविष्मान ॥हविष्मान् ॥३॥
युवं ह घर्मं मधुमन्तमत्रये.अपोमधुमन्तमत्रयेऽपोकषोदो.अव्र्णीतमेषेक्षोदोऽवृणीतमेषे
तद वांतद्वां नरावश्विना पश्वैष्टीपश्वइष्टी रथ्येव चक्रा परतिप्रति यन्ति मध्वः ॥४॥
आ वां दानाय वव्र्तीयववृतीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः ।
अपः कषोणीक्षोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा ॥५॥
नि यद युवेथेयद्युवेथे नियुतः सुदानू उप सवधाभिःस्वधाभिः सर्जथःसृजथः पुरन्धिमपुरंधिम्
परेषद वेषद वातोप्रेषद्वेषद्वातो न सूरिरा महे ददे सुव्रतोनसुव्रतो वाजम वाजम् ॥६॥
वयं चिद धिचिद्धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावानपणिर्हितावान्
अधा चिद्धि ष्माश्विनावनिन्द्या पाथो हि ष्मा वृषणावन्तिदेवम् ॥७॥
अधा चिद धि षमाश्विनावनिन्द्या पाथो हि षमाव्र्षणावन्तिदेवम ॥
युवां चिद्धि ष्माश्विनावनु द्यून्विरुद्रस्य प्रस्रवणस्य सातौ ।
युवं चिद धि षमाश्विनावनु दयून विरुद्रस्य परस्रवणस्यसातौ ।
अगस्त्यो नरां नर्षुनृषु परशस्तःप्रशस्तः काराधुनीव चितयत सहस्रैः ॥चितयत्सहस्रैः ॥८॥
परप्र यद वहेथेयद्वहेथे महिना रथस्य परप्र सयन्द्रास्यन्द्रा याथो मनुषो न होता ।
धत्तं सूरिभ्य उत वा सवश्व्यंस्वश्व्यं नासत्यनासत्या रयिषाचः सयाम ॥स्याम ॥९॥
तं वां रथं वयमद्या हुवेम सतोमैरश्विनास्तोमैरश्विना सुवितायनव्यमसुविताय नव्यम्
अरिष्टनेमिं परि दयामियानंद्यामियानं वि...विद्यामेषं वृजनं जीरदानुम् ॥१०॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८०" इत्यस्माद् प्रतिप्राप्तम्