"ऋग्वेदः सूक्तं १.१८१" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:४५, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

कदु परेष्टाविषां रयीणामध्वर्यन्ता यदुन्निनीथोपाम | अयं वां यज्ञो अक्र्त परशस्तिं वसुधिती अवितारा जनानाम || आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः | मनोजुवो वर्षणो वीतप्र्ष्ठा एह सवराजो अश्विनावहन्तु || आ वां रथो.अवनिर्न परवत्वान सर्प्रवन्धुरः सुविताय गम्याः | वर्ष्ण सथातारा मनसो जवीयानहम्पूर्वो यजतोधिष्ण्या यः || इहेह जाता समवावशीतामरेपसा तन्वा नामभिः सवैः | जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे || पर वां निचेरुः ककुहो वशाननु पिशङगरूपः सदनानि गम्याः | हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः || पर वां शरद्वान वर्षभो न निष्षाट पूर्वीरिषश्चरति मध्व इष्णन | एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः || असर्जि वां सथविरा वेधसा गीर्बाळ्हे अश्विना तरेधा कषरन्ती | उपस्तुताववतं नाधमानं यामन्नयामञ्छ्र्णुतं हवं मे || उत सया वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वतेनॄन | वर्षा वां मेघो वर्षणा पीपाय गोर्न सेके मनुषोदशस्यन || युवां पूषेवाश्विना पुरन्धिरग्निमुषां न जरते हविष्मान | हुवे यद वां वरिवस्या गर्णानो वि... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८१&oldid=5455" इत्यस्माद् प्रतिप्राप्तम्