"ऋग्वेदः सूक्तं १.१८१" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
कदु परेष्टाविषां रयीणामध्वर्यन्ता यदुन्निनीथोपाम |
अयं वां यज्ञो अक्र्त परशस्तिं वसुधिती अवितारा जनानाम ॥
आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः |
मनोजुवो वर्षणो वीतप्र्ष्ठा एह सवराजो अश्विनावहन्तु ॥
आ वां रथो.अवनिर्न परवत्वान सर्प्रवन्धुरः सुविताय गम्याः |
वर्ष्ण सथातारा मनसो जवीयानहम्पूर्वो यजतोधिष्ण्या यः ॥
इहेह जाता समवावशीतामरेपसा तन्वा नामभिः सवैः |
जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे ॥
पर वां निचेरुः ककुहो वशाननु पिशङगरूपः सदनानि गम्याः |
हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः ॥
पर वां शरद्वान वर्षभो न निष्षाट पूर्वीरिषश्चरति मध्व इष्णन |
एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः ॥
असर्जि वां सथविरा वेधसा गीर्बाळ्हे अश्विना तरेधा कषरन्ती |
उपस्तुताववतं नाधमानं यामन्नयामञ्छ्र्णुतं हवं मे ॥
उत सया वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वतेनॄन |
वर्षा वां मेघो वर्षणा पीपाय गोर्न सेके मनुषोदशस्यन ॥
युवां पूषेवाश्विना पुरन्धिरग्निमुषां न जरते हविष्मान |
हुवे यद वां वरिवस्या गर्णानो वि... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८१" इत्यस्माद् प्रतिप्राप्तम्