"ऋग्वेदः सूक्तं १.१८२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
अभूदिदं वयुनमो षु भूषता रथो वर्षण्वान मदता मनीषिणः |
धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपात सुक्र्ते शुचिव्रता ||
इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा |
पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना ||
किमत्र दस्रा कर्णुथः किमासाथे जनो यः कश्चिदहविर्महीयते |
अति करमिष्टं जुरतं पणेरसुं जयोतिर्विप्राय कर्णुतं वचस्यवे ||
जम्भयतमभितो रायतः शुनो हतं मर्धो विदथुस्तान्यश्विना |
वाचं-वाचं जरितू रत्निनीं कर्तमुभा शंसं नासत्यावतं मम ||
युवमेतं चक्रथुः सिन्धुषु पलवमात्मन्वन्तं पक्षिणन्तौग्र्याय कम |
येन देवत्रा मनसा निरूहथुः सुपप्तनीपेतथुः कषोदसो महः ||
अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि परविद्धम |
चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति ||
कः सविद वर्क्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत |
पर्णा मर्गस्य पतरोरिवारभ उदश्विना ऊहथुः शरोमताय कम ||
तद वां नरा नासत्यावनु षयाद यद वां मानास उचथमवोचन |
अस्मादद्य सदसः सोम्यादा] वि... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८२" इत्यस्माद् प्रतिप्राप्तम्