"ऋग्वेदः सूक्तं १.१८२" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अभूदिदं वयुनमो षु भूषता रथो वर्षण्वान मदतावृषण्वान्मदता मनीषिणः ।
धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपातनपाता सुक्र्तेसुकृते शुचिव्रता ॥१॥
इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा ।
पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना ॥२॥
किमत्र दस्रा कर्णुथःकृणुथः किमासाथे जनो यः कश्चिदहविर्महीयते ।
अति करमिष्टंक्रमिष्टं जुरतं पणेरसुं जयोतिर्विप्रायज्योतिर्विप्राय कर्णुतंकृणुतं वचस्यवे ॥३॥
जम्भयतमभितो रायतः शुनो हतं मर्धोमृधो विदथुस्तान्यश्विना ।
वाचं-वाचंवाचंवाचं जरितू रत्निनीं कर्तमुभाकृतमुभा शंसं नासत्यावतं मम ॥४॥
युवमेतं चक्रथुः सिन्धुषु पलवमात्मन्वन्तंप्लवमात्मन्वन्तं पक्षिणन्तौग्र्यायपक्षिणं कमतौग्र्याय कम्
येन देवत्रा मनसा निरूहथुः सुपप्तनीपेतथुःसुपप्तनी कषोदसोपेतथुः महःक्षोदसो महः ॥५॥
अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि परविद्धमप्रविद्धम्
चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति ॥६॥
कः सविद वर्क्षोस्विद्वृक्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजतपर्यषस्वजत्
पर्णा मर्गस्यमृगस्य पतरोरिवारभ उदश्विना ऊहथुः शरोमतायश्रोमताय कम ॥कम् ॥७॥
तद वांतद्वां नरा नासत्यावनु षयाद यद वांष्याद्यद्वां मानास उचथमवोचनउचथमवोचन्
अस्मादद्य सदसः सोम्यादा] वि...विद्यामेषं वृजनं जीरदानुम् ॥८॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८२" इत्यस्माद् प्रतिप्राप्तम्