"ऋग्वेदः सूक्तं १.१८३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
तं युञ्जाथां मनसो यो जवीयान तरिवन्धुरो वर्षण यस्त्रिचक्रः |
येनोपयाथः सुक्र्तो दुरोणं तरिधातुन पतथोविर्न पर्णैः ||
सुव्र्द रथो वर्तते यन्नभि कषां यत तिष्ठथः करतुमन्तानु पर्क्षे |
वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे ||
आ तिष्ठतं सुव्र्तं यो रथो वामनु वरतानि वर्तते हविष्मान |
येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयायत्मने च ||
मा वां वर्को मा वर्कीरा दधर्षीन मा परि वर्क्तमुतमाति धक्तम |
अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम ||
युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवते.अवसे हविष्मान |
दिशं न दिष्टां रजूयेव यन्ता मे हवं नासत्योप यातम ||
अतारिष्म तमसस पारमस्य परति वां सतोमो अश्विनावधायि |
एह यातं पथिभिर्देवयानैर्वि... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८३" इत्यस्माद् प्रतिप्राप्तम्