"ऋग्वेदः सूक्तं १.१८४" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
ता वामद्य तावपरं हुवेमोछन्त्यामुषसि वह्निरुक्थैः |
नासत्या कुह चित सन्तावर्यो दिवो नपाता सुदास्तराय ||
अस्मे ऊ षु वर्षणा मादयेथामुत पणीन्र्हतमूर्म्या मदन्ता |
शरुतं मे अछोक्तिभिर्मतीनामेष्टा नरा निचेतारच कर्णैः ||
शरिये पूषन्निषुक्र्तेव देवा नासत्या वहतुं सूर्यायाः |
वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ||
अस्मे सा वां माध्वी रातिरस्तु सतोमं हिनोतं मान्यस्य कारोः |
अनु यद वां शरवस्या सुदानू सुवीर्याय चर्षणयोमदन्ति ||
एष वां सतोमो अश्विनावकारि मानेभिर्मघवाना सुव्र्क्ति |
यातं वर्तिस्तनयाय तमने चागस्त्ये नासत्या मदन्ता ||
अतारिष्म ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८४" इत्यस्माद् प्रतिप्राप्तम्