"ब्रह्मपुराणम्/अध्यायः १८४" इत्यस्य संस्करणे भेदः

ब्रह्मपुराणम् using AWB
No edit summary
 
पङ्क्तिः ९:
}}
{{ब्रह्मपुराणम्}}
<poem><span style="font-size: 14pt; line-height: 175%">
<poem>
'''श्रीकृष्णबालचरितवर्णनम्
'''व्यास उवाच
विमुक्तो वसुदेवोऽपि नन्दस्यनt: न्दस्य शकटं गतः।
प्रहृष्टं दृष्टवान्नन्दं पुत्रो जातो ममेति वै।। १८४.१ ।। <br>
वसुदेवोऽपि तं प्राह दिष्ट्या दिष्ट्येति सादरम्।
पङ्क्तिः १३७:
गोपैः समानैः सहितौ चिक्रीडातेऽमराविव।। १८४.६० ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे बालचरिते वृन्दावनप्रवेशवर्णनं नाम चतुरशीत्यधिकशततमोऽध्यायः।। १८४ ।। <br>
</span></poem>
 
[[वर्गः:ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१८४" इत्यस्माद् प्रतिप्राप्तम्