"ऋग्वेदः सूक्तं १.१८५" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
Replacing page with '{{Rig Veda2|ऋग्वेदः मण्डल १}}'
पङ्क्तिः १:
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
 
<div class="verse">
<pre>
कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद ।
विश्वं तमना बिभ्र्तो यद ध नाम वि वर्तेते अहनी चक्रियेव ॥
भूरिं दवे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते ।
नित्यं न सूनुं पित्रोरुपस्थे दयावा रक्षतं पर्थिवी नो अभ्वात ॥
अनेहो दात्रमदितेरनर्वं हुवे सवर्वदवधं नमस्वत ।
तद रोदसी जनयतं जरित्रे दयावा ... ॥
अतप्यमाने अवसावन्ती अनु षयाम रोदसी देवपुत्रे ।
उभे देवानामुभयेभिरह्नां दयावा ... ॥
संगछमाने युवती समन्ते सवसारा जामी पित्रोरुपस्थे ।
अभिजिघ्रन्ती भुवनस्य नाभिं दयावा ... ॥
उर्वी सद्मनी बर्हती रतेन हुवे देवानामवसा जनित्री ।
दधाते ये अम्र्तं सुप्रतीके दयावा ... ॥
उर्वी पर्थ्वी बहुले दूरेन्ते उप बरुवे नमसा यज्ञे अस्मिन ।
दधाते ये सुभगे सुप्रतूर्ती दयावा ... ॥
देवान वा यच्चक्र्मा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा ।
इयं धीर्भूया अवयानमेषां दयावा .. . ॥
उभा शंसा नर्या मामविष्टामुभे मामूती अवसा सचेताम ।
भूरि चिदर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ॥
रतं दिवे तदवोचं पर्थिव्या अभिश्रावाय परथमं सुमेधाः ।
पातामवद्याद दुरितादभीके पिता माता च रक्षतामवोभिः ॥
इदं दयावाप्र्थिवी सत्यमस्तु पितर्मातर्यदिहोपब्रुवे वाम ।
भूतं देवानामवमे अवोभिर्विद्या... ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८५" इत्यस्माद् प्रतिप्राप्तम्