"ऋग्वेदः सूक्तं १.१८६" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:४८, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

आ न इळभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु | अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा || आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः | भुवन यथा नो विश्वे वर्धासः करन सुषाहा विथुरं न शवः || परेष्ठं वो अतिथिं गर्णीषे.अग्निं शस्तिभिस्तुर्वणिः सजोषाः | असद यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः || उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः | समाने अहन विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन || उत नो.अहिर्बुध्न्यो मयस कः शिशुं न पिप्युषीव वेति सिन्धुः | येन नपातमपां जुनाम मनोजुवो वर्षणो यं वहन्ति || उत न ईं तवष्टा गन्त्वछा समत सूरिभिरभिपित्वे सजोषाः | आ वर्त्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां नैह गम्याः || उत न ईं मतयो.अश्वयोगः शिशुं न गावस्तरुणं रिहन्ति | तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरांनसन्त || उत न ईं मरुतो वर्द्धसेनाः समद रोदसी समनसः सदन्तु | पर्षदश्वासो.अवनयः न रथा रिशादसो मित्रयुजो न देवाः || पर नु यदेषां महिना चिकित्रे पर युञ्जते परयुजस्ते सुव्र्क्ति | अध यदेषां सुदिने न शरुर्विश्वमेरिणं परुषायन्त सेनः || परो अश्विनाववसे कर्णुध्वं पर पूषणं सवतवसो हि सन्ति | अद्वेषो विष्णुर्वात रभुक्षा अछा सुम्नाय वव्र्तीयदेवान || इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयः | नि या देवेषु यतते वसूयुर्वि... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८६&oldid=5498" इत्यस्माद् प्रतिप्राप्तम्