"ऋग्वेदः सूक्तं १.१८६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
आ न इळभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु |
अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥
आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः |
भुवन यथा नो विश्वे वर्धासः करन सुषाहा विथुरं न शवः ॥
परेष्ठं वो अतिथिं गर्णीषे.अग्निं शस्तिभिस्तुर्वणिः सजोषाः |
असद यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः ॥
उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः |
समाने अहन विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन ॥
उत नो.अहिर्बुध्न्यो मयस कः शिशुं न पिप्युषीव वेति सिन्धुः |
येन नपातमपां जुनाम मनोजुवो वर्षणो यं वहन्ति ॥
उत न ईं तवष्टा गन्त्वछा समत सूरिभिरभिपित्वे सजोषाः |
आ वर्त्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां नैह गम्याः ॥
उत न ईं मतयो.अश्वयोगः शिशुं न गावस्तरुणं रिहन्ति |
तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरांनसन्त ॥
उत न ईं मरुतो वर्द्धसेनाः समद रोदसी समनसः सदन्तु |
पर्षदश्वासो.अवनयः न रथा रिशादसो मित्रयुजो न देवाः ॥
पर नु यदेषां महिना चिकित्रे पर युञ्जते परयुजस्ते सुव्र्क्ति |
अध यदेषां सुदिने न शरुर्विश्वमेरिणं परुषायन्त सेनः ॥
परो अश्विनाववसे कर्णुध्वं पर पूषणं सवतवसो हि सन्ति |
अद्वेषो विष्णुर्वात रभुक्षा अछा सुम्नाय वव्र्तीयदेवान ॥
इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयः |
नि या देवेषु यतते वसूयुर्वि... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८६" इत्यस्माद् प्रतिप्राप्तम्