"ऋग्वेदः सूक्तं १.१८६" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ न इळभिर्विदथेइळाभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु ।
अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥१॥
आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः ।
भुवन यथाभुवन्यथा नो विश्वे वर्धासःवृधासः करन सुषाहाकरन्सुषाहा विथुरं न शवः ॥२॥
परेष्ठंप्रेष्ठं वो अतिथिं गर्णीषे.अग्निंगृणीषेऽग्निं शस्तिभिस्तुर्वणिः सजोषाः ।
असद यथाअसद्यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः ॥३॥
उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः ।
समाने अहन विमिमानोअहन्विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन ॥सस्मिन्नूधन् ॥४॥
उत नो.अहिर्बुध्न्योनोऽहिर्बुध्न्यो मयस कःमयस्कः शिशुं न पिप्युषीव वेति सिन्धुः ।
येन नपातमपां जुनाम मनोजुवो वर्षणोवृषणो यं वहन्ति ॥५॥
उत न ईं तवष्टात्वष्टा गन्त्वछागन्त्वच्छा समत सूरिभिरभिपित्वेस्मत्सूरिभिरभिपित्वे सजोषाः ।
आ वृत्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां न इह गम्याः ॥६॥
आ वर्त्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां नैह गम्याः ॥
उत न ईं मतयो.अश्वयोगःमतयोऽश्वयोगाः शिशुं न गावस्तरुणं रिहन्ति ।
तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरांनसन्तनरां नसन्त ॥७॥
उत न ईं मरुतो वर्द्धसेनाःवृद्धसेनाः समद रोदसीस्मद्रोदसी समनसः सदन्तु ।
पर्षदश्वासो.अवनयःपृषदश्वासोऽवनयो न रथा रिशादसो मित्रयुजो न देवाः ॥८॥
परप्र नु यदेषां महिना चिकित्रे परप्र युञ्जते परयुजस्तेप्रयुजस्ते सुव्र्क्तिसुवृक्ति
अध यदेषां सुदिने न शरुर्विश्वमेरिणं परुषायन्तप्रुषायन्त सेनः ॥सेनाः ॥९॥
परोप्रो अश्विनाववसे कर्णुध्वंकृणुध्वं परप्र पूषणं सवतवसोस्वतवसो हि सन्ति ।
अद्वेषो विष्णुर्वात रभुक्षाऋभुक्षा अछाअच्छा सुम्नाय वव्र्तीयदेवानववृतीय देवान् ॥१०॥
इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयःभूयाः
नि या देवेषु यतते वसूयुर्वि...वसूयुर्विद्यामेषं वृजनं जीरदानुम् ॥११॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८६" इत्यस्माद् प्रतिप्राप्तम्