"ऋग्वेदः सूक्तं १.१८७" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:४९, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

पितुं नु सतोषं महो धर्माणं तविषीम | यस्य तरितो वयोजसा वर्त्रं विपर्वमर्दयत || सवादो पितो मधो पितो वयं तवा वव्र्महे | अस्माकमविता भव || उप नः पितवा चर शिवः शिवाभिरूतिभिः | मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः || तव तये पितो रस रजांस्यनु विष्ठिताः | दिवि वाता इव शरिताः || तव तये पितो ददतस्तव सवादिष्ठ ते पितो | पर सवाद्मानो रसानां तुविग्रीवा इवेरते || तवे पितो महानां देवानां मनो हिताम | अकारि चारु केतुना तवाहिमवसावधीत || यददो पितो अजगन विवस्व पर्वतानाम | अत्रा चिन नो मधो पितो.अरं भक्षाय गम्याः || यदपामोषधीनां परिंशमारिशामहे | वातपे पीवैद भव || यत ते सोम गवाशिरो यवाशिरो भजामहे | वातापे ... || करम्भ ओषधे भव पीवो वर्क्क उदारथिः | वातापे ... || तं तवा वयं पितो वचोभिर्गावो न हव्या सुषूदिम | देवेभ्यस्त्वा सधमादमस्मभ्यं तवा सधमादम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८७&oldid=5506" इत्यस्माद् प्रतिप्राप्तम्