"ऋग्वेदः सूक्तं १.१८८" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:५०, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

समिद्धो अद्य राजसि देवो देवैः सहस्रजित | दूतो हव्या कविर्वह || तनुनपाद रतं यते मध्वा यज्ञः समज्यते | दधत सहस्रिणीरिषः || आजुह्वानो न ईड्यो देवाना वक्षि यज्ञियान | अग्ने सहस्रसा असि || पराचीनं बर्हिरोजसा सहस्रवीरमस्त्र्णन | यत्रादित्या विराजथ || विराट सम्राड विभ्वीः परभ्वीर्बह्वीश्च भूयसीश्चयाः | दुरो घर्तान्यक्षरन || सुरुक्मे हि सुपेशसाधि शरिया विराजतः | उषासावेहसीदताम || परथमा हि सुवाचसा होतारा दैव्या कवी | यज्ञं नो यक्षतामिमम || भारतीळे सरस्वति या वः सर्वा उपब्रुवे | ता नश्चोदयत शरिये || तवष्टा रूपाणि हि परभुः पशुन विश्वान समानजे | तेषां नः सफातिमा यज || उप तमन्या वनस्पते पाथो देवेभ्यः सर्ज | अग्निर्हव्यानि सिष्वदत || पुरोगा अग्निर्देवानां गायत्रेण समज्यते | सवाहाक्र्तीषु रोचते ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८८&oldid=5514" इत्यस्माद् प्रतिप्राप्तम्