"ऋग्वेदः सूक्तं १.१८८" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
समिद्धो अद्य राजसि देवो देवैः सहस्रजित |
दूतो हव्या कविर्वह ॥
तनुनपाद रतं यते मध्वा यज्ञः समज्यते |
दधत सहस्रिणीरिषः ॥
आजुह्वानो न ईड्यो देवाना वक्षि यज्ञियान |
अग्ने सहस्रसा असि ॥
पराचीनं बर्हिरोजसा सहस्रवीरमस्त्र्णन |
यत्रादित्या विराजथ ॥
विराट सम्राड विभ्वीः परभ्वीर्बह्वीश्च भूयसीश्चयाः |
दुरो घर्तान्यक्षरन ॥
सुरुक्मे हि सुपेशसाधि शरिया विराजतः |
उषासावेहसीदताम ॥
परथमा हि सुवाचसा होतारा दैव्या कवी |
यज्ञं नो यक्षतामिमम ॥
भारतीळे सरस्वति या वः सर्वा उपब्रुवे |
ता नश्चोदयत शरिये ॥
तवष्टा रूपाणि हि परभुः पशुन विश्वान समानजे |
तेषां नः सफातिमा यज ॥
उप तमन्या वनस्पते पाथो देवेभ्यः सर्ज |
अग्निर्हव्यानि सिष्वदत ॥
पुरोगा अग्निर्देवानां गायत्रेण समज्यते |
सवाहाक्र्तीषु रोचते ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८८" इत्यस्माद् प्रतिप्राप्तम्