"ऋग्वेदः सूक्तं १.१८८" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
समिद्धो अद्य राजसि देवो देवैः सहस्रजितसहस्रजित्
दूतो हव्या कविर्वह ॥१॥
तनुनपाद रतंतनूनपादृतं यते मध्वा यज्ञः समज्यते ।
दधत्सहस्रिणीरिषः ॥२॥
दधत सहस्रिणीरिषः ॥
आजुह्वानो न ईड्यो देवानादेवाँ आ वक्षि यज्ञियानयज्ञियान्
अग्ने सहस्रसा असि ॥३॥
पराचीनंप्राचीनं बर्हिरोजसा सहस्रवीरमस्त्र्णनसहस्रवीरमस्तृणन्
यत्रादित्या विराजथ ॥४॥
विराट् सम्राड्विभ्वीः प्रभ्वीर्बह्वीश्च भूयसीश्च याः ।
विराट सम्राड विभ्वीः परभ्वीर्बह्वीश्च भूयसीश्चयाः ।
दुरो घर्तान्यक्षरन ॥घृतान्यक्षरन् ॥५॥
सुरुक्मे हि सुपेशसाधि शरियाश्रिया विराजतः ।
उषासावेह सीदताम् ॥६॥
उषासावेहसीदताम ॥
परथमाप्रथमा हि सुवाचसा होतारा दैव्या कवी ।
यज्ञं नो यक्षतामिमम ॥यक्षतामिमम् ॥७॥
भारतीळे सरस्वति या वः सर्वा उपब्रुवे ।
ता नश्चोदयत शरिये ॥श्रिये ॥८॥
तवष्टात्वष्टा रूपाणि हि परभुःप्रभुः पशुन विश्वान समानजेपशून्विश्वान्समानजे
तेषां नः सफातिमास्फातिमा यज ॥९॥
उप तमन्यात्मन्या वनस्पते पाथो देवेभ्यः सर्जसृज
अग्निर्हव्यानि सिष्वदत ॥सिष्वदत् ॥१०॥
पुरोगा अग्निर्देवानां गायत्रेण समज्यते ।
सवाहाक्र्तीषुस्वाहाकृतीषु रोचते ॥११॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८८" इत्यस्माद् प्रतिप्राप्तम्