"ऋग्वेदः सूक्तं १.१८९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
अग्ने नय सुपथा राये अस्मान विश्वानि देव वयुनानि विद्वान |
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिंविधेम ॥
अग्ने तवं पारया नव्यो अस्मान सवस्तिभिरति दुर्गाणि विश्वा |
पुश्च पर्थ्वी बहुला न उर्वि भवा तोकाय तनयाय शं योः ॥
अग्ने तवमस्मद युयोध्यमीवा अनग्नित्रा अभ्यमन्त कर्ष्टीः |
पुनरस्मभ्यं सुविताय देव कषां विश्वेभिरम्र्तेभिर्यजत्र ॥
पाहि नो अग्ने पायुभिरजस्रैरुत परिये सदन आ शुशुक्वान |
मा ते भयं जरितारं यविष्ठ नूनं विदन मापरं सहस्वः ॥
मा नो अग्ने.अव सर्जो अघायाविष्यवे रिपवे दुछुनायै |
मादत्वते दशते मादते नो मा रीषते सहसावन परा दाः ॥
वि घ तवावान रतजात यंसद गर्णानो अग्ने तन्वे वरूथम |
विश्वाद रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट ॥
तवं तानग्न उभयानिव विद्वान वेषि परपित्वे मनुषो यजत्र |
अभिपित्वे मनवे शास्यो भूर्मर्म्र्जेन्य उशिग्भिर्नाक्रः ॥
अवोचाम निवचनान्यस्मिन मानस्य सूनुः सहसाने अग्नौ |
वयं सहस्रं रषिभिः सनेम वि... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८९" इत्यस्माद् प्रतिप्राप्तम्